Saptabuddhastotram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

सप्तबुद्धस्तोत्रम्

saptabuddhastotram



utpanno vandhumatyāṃ nṛpativarakule yo vipaśyītināmnā

yasyāśītisahasrāṇyamaranaragurorāyurāsīd gatānām |

yena prāptaṃ jinatvaṃ daśabalabalinā potalāvṛkṣamūle

taṃ vande jñānavāri praṇamitasakalaṃ kleśavahniṃ jinendram || 1 ||



vaṃśe pṛthvīśvarāṇāṃ mahati puravare yaḥ prajāto'rūṇākṣo

varṣāṇāmāyurāsīt sakalaguṇanidheryasya saptāyutānām |

saṃprāptā yena bodhiḥ parahitapaṭunā puṇḍarīkasya mūle

taṃ vande jñānarāśiṃ śikhinamṛṣivaraṃ prāptasaṃsārapāram || 2 ||



yo jāto nopamāyāṃ suprathitayaśasāmanvaye pārthivānā-

māyuḥ ṣaṣṭisahasrādabhavadurumateryasya saṃvatsarāṇām |

jitvā kleśānaśeṣānamṛtamadhigataṃ yena śālasya mūle

taṃ vande dharmarājaṃ bhuvanahitakaraṃ viśvabhūnāmadheyam || 3 ||



kṣemāvatyāṃ prajāto manujapatisame yo vaśī vipravaṃśe

āyurvarṣāyutāni pravaraguṇanidheraṣṭacatvāri caiva |

jainendraṃ yena labdhaṃ tribhavavadhakaraṃ jñānakhaḍgeśvareṇa

vande'haṃ siṃhakāyaṃ sugatamanupamaṃ kakupchandaṃ munīndram || 4 ||



śobhāvatyāṃ dvijānāṃ narapatimahite yo'nvaye saṃprasūta-

stasyāmāyuḥ sahasrāṇyatiśayavapuṣastriṃśadevaṃ babhūva |

buddhatvaṃ yena ratnācalavaraguruṇaudumbare prāptamāsīd

taṃ vande śāsitāraṃ kanakamunimṛṣiṃ dhvastamohāndhakāram || 5 ||



vārāṇasyāṃ kṛṣīśakṣitipatimahite vipravaṃśe'bhijāto

yasyāmāyuḥ sahasrāṇyatiśayamahitaṃ viṃśatirvatsarāṇām |

yena nyagrodhamūle tribhavajalanidhiḥ poṣito divyagatyā

taṃ vande vandanīyaṃ munivaramanaghaṃ kāśyapaṃ lokanātham || 6 ||



yo jātaḥ śrīviśāle kapilapuravare śākyarājendravaṃśe

yasyāsīdāyurekaṃśatamiha śaradāṃ sarvalokaikabandhoḥ |

nirgatyāśvatthamūle namucimapi satā'nuttarā yena bodhi-

staṃ vande śākyasiṃhaṃ suranaranamitaṃ buddhamādityabandhum || 7 ||



jātiṃ vipretivaṃśe nṛpavaramahite ketumatyāṃ gṛhītvā

buddhatvaṃ yena labdhamatiguṇanidhinā nāgavṛkṣasya mūle |

aṣṭāvabdāyutāni kṣapitabhagavato bhāvi yasyāgramāyu-

rvande maitreyanāthaṃ tuṣitapuravare bhāvinaṃ lokanātham || 8 ||



stutvā vai saptabuddhān sakalamupagatān saptasaptārkabhāso

maitreyaṃ ca stuvan vai tuṣitapuragataṃ bhāvinaṃ lokanātham |

yatpuṇyaṃ saṃprasūtaṃ śubhagatiphaladaṃ dehināmeva sarvaṃ

chitvā saṃkleśapāśān munaya iva caran nirvṛtiṃ sa prayātu || 9 ||



śrīsaptabuddhastotraṃ samāptam |